大正新修大藏经第 18 册 No. 877 金刚顶经毗卢遮那一百八尊法身契印   No. 877 金刚顶经毗卢遮那一百八尊法身契印   善无畏三藏一行和上同译   一切如来入自己身密语。    oṃsarvatathāgatāabhiaṃbodhi 唵萨嚩怛他揭多阿毗三菩提 dṛḍhavajratiṣṭa 涅哩荼(坚牢)跋折罗底瑟吒(一切如来正等菩提金刚坚牢安住我心)  稽首毗卢遮那佛  一切如来金刚顶   金刚萨埵大心。    namaḥsamantabuddhānāṃoṃvajra 南无三曼哆勃陀喃唵跋折啰 satvamahāsamayasvāhā 萨埵摩诃三昧耶莎诃     oṃvajraakṣobhyaabhiṣiṃ 金刚王唵跋折啰阿閦鞞阿鼻诜 cavaṃsvāhā 者鑁莎诃     oṃvajraratnasaṃbha 金刚峰唵跋折啰阿罗怛那三婆 vasvāhā 颇莎诃     oṃvajralukeśvarā  金刚命唵跋折啰卢计摄伐罗阿 rajasvāhā 罗穰莎诃     oṃvajraamoghasidvisvā 金刚座唵跋折啰阿目佉悉地莎 hā 诃     oṃvajrasatvasvāhā 金刚首唵跋折啰萨埵莎诃     oṃvajrarājasvāhā 金刚坛唵跋折啰阿罗穰莎诃     oṃvajratiṣṭasvāhā 金刚密唵跋折啰底瑟吒莎诃     oṃvajraviḥhāhā 金刚持唵跋折啰蜜多莎诃     oṃvajradṛṣṭimaṭ 金刚界唵跋折啰涅里瑟㨖么吒 svāhā 莎诃     oṃvajrastvaṃsvāhā 金刚观唵跋折啰萨怛梵莎诃     oṃvajrasamayahoḥsura 金刚喜唵跋折啰三昧耶护素喇 tastvaṃsvāhā 多萨怛梵莎诃     oṃvajravanvatrāṭsvā 金刚心唵跋折啰畔驮怛喇吒莎 hā 诃     oṃvajraveśaaḥsvāhā 金刚智唵跋啰吠舍阿莎诃     oṃvajramuṣṭivaṃsvāhā 金刚意唵跋折啰母瑟知梵莎诃     oṃvajrahūṃphaṭsvāhā 金刚胜唵跋折啰𤙖泮吒莎诃     oṃvajracittāpratime 金刚契唵跋折啰质多钵罗底迷 ddhāṃkarumisvāhā 昙迦噜弭莎诃     oṃvajrabodhicintāmutpa 金刚月唵跋折啰菩提质多母怛播 dayamisvāhā 那夜弭莎诃     oṃtiṣṭavajrasvāhā 金刚空唵底瑟吒跋日啰莎诃     oṃspharavajrasvāhā 金刚池唵萨颇罗跋日啰莎诃     oṃsuṃharavajrasvāhā 金刚广唵僧诃罗跋日啰莎诃     oṃvajradṛphatiṣṭa 金刚秘唵跋日啰涅里荼底瑟吒 svāhā 莎诃     oṃvajraatmakohāṃsvā 金刚坚唵跋日啰阿怛摩拘含莎 hā 诃     oṃvajrasatvaadhiṣṭa 金刚尊唵跋日啰萨埵缚阿地瑟吒 svāhā 莎诃     oṃvajradahaṃsvāhā 金刚甲(吽迦罗金刚藏)唵跋日啰那咁莎诃     oṃvajratuṣyehoḥsvāhā 金刚语唵跋日啰都使曳护莎诃     oṃvajrasaṃmajajaḥsvāhā 金刚请唵跋日啰三漫若若莎诃     oṃvajraayahijaḥsvāhā 金刚钩唵跋日啰阿夜兮若莎诃     oṃvajraahihūṃhūṃsvā 金刚索唵跋日啰阿奚吽吽莎 hā 诃     oṃvajrahesphoṭavaṃsvā 金刚锁唵跋日啰奚萨普吒鑁莎 hā 诃     oṃvajraghaṃṭaaḥaḥsvāhā 金刚铃唵跋日啰犍吒恶恶莎诃     oṃvajrakuśajaḥsvāhā 金刚铎唵跋日啰俱舍穰莎诃     oṃvajrasatvasuṃgraha 金刚吟唵跋日啰萨埵僧伽罗诃 svāhā 莎诃     oṃvajrasarasararupa 金刚咏唵跋日啰娑罗娑罗鲁波 nisvāhā 你莎诃     oṃvajrabhagavaṃsurata 金刚念唵跋日啰薄伽梵素喇多 svāhā 莎诃     oṃvajraratnasvāhā 金刚诵唵跋日啰喇怛曩莎诃     oṃvajraheśirutarasau 金刚歌唵跋日啰奚室卢哆罗燥 hyasvāhā 歌也莎诃     oṃvajraheṣesvāhā 金刚舞唵跋日啰奚际莎诃     oṃvajramahāyasvāhā 金刚戏唵跋日啰摩诃耶莎诃     oṃvajrahasavahasvāhā 金刚笑唵跋日啰贺娑缚诃莎诃     oṃvajrapraharaṇisvā 金刚香唵跋日啰钵罗喝罗尼莎 hā 诃     oṃvajrakamyesvāhā 金刚花唵跋日啰迦谜莎诃     oṃvajrahelopaśobhesvā 金刚鬘唵跋日啰奚卢波输鞞莎 hā 诃     oṃvajrasutejāgrisvā 金刚灯唵跋日啰素底若拟哩莎 hā 诃     oṃvajraaraghayaṇesvā 金刚照唵跋日啰阿罗伽耶泥莎 hā 诃     oṃvajrapasadhudasvāhā 金刚室唵跋日啰婆娑度那莎诃     oṃvajrasamayasatvaa 金刚藏唵跋日啰三昧耶萨埵阿 svāhā 莎诃     oṃvajrasugatvaṅgisvāhā 金刚云唵跋日啰素揵荡霓莎诃     oṃvajrasatvasamayama 金刚法唵跋日啰萨埵三昧耶摩 nuparayasvāhā 弩波罗耶莎诃     oṃvajratīkṣṇasvāhā 金刚雨唵跋日啰帝乞瑟那莎诃     oṃvajralasahoḥsvāhā 金刚生唵跋日啰罗细护莎诃     oṃvajrayakṣahūṃsvāhā 金刚牙唵跋日啰药乞瑟吽莎诃     oṃvajraasvāhā 金刚日唵跋日啰阿莎诃     oṃvajrarātnasvāhā 金刚色唵跋日啰阿罗怛曩莎诃     oṃvajrakarmmasvāhā 金刚宫唵跋日啰羯摩莎诃     oṃvajravisphoradara 金刚城唵跋日啰弭塞普罗捺罗 kṣasvāhāhūṃ 乞沙唬吽莎诃     vajraoṃkirahūṃphaṭsvā 金刚𣐍唵跋日啰枳罗唬吽泮莎 hā 诃     oṃvajrasarasarakara 金刚墙唵跋日啰縒罗縒罗迦罗 yahūṃsvāhā 耶吽莎诃     oṃvajramahāsacalisvā 金刚网唵跋日啰摩诃萨者里莎 hā 诃     oṃvajraveśahoḥsvāhā 金刚殿唵跋日啰尾赊护莎诃     oṃvajravajraṃhūṃsvāhā 金刚幢唵跋日啰跋折㘕吽莎诃     oṃvajravajrehūṃsvāhā 金刚塔唵跋日啰跋折隶吽莎诃     oṃvajrasutudahūṃsvāhā 金刚台唵跋日啰素都那吽莎诃     oṃvajradharmabhisvāhā 金刚镜唵跋日啰达摩费莎诃     oṃvajrajvālahūṃsvāhā 金刚水唵跋日啰入伐罗吽莎诃     oṃvajrakarmmasvāhā 金刚际唵跋日啰羯摩莎诃     oṃvajrayetusvāhā 金刚轮唵跋日啰曳都莎诃     oṃvajraarthāprada 金刚光唵跋日啰遏利他钵栗那 svāhā 莎诃     oṃvajrapaśahūṃsvā 金刚焰摩德迦唵跋日啰波舍吽莎 hā 诃     oṃvajrasaṃdhiyasiddhāsvā 金刚业唵跋日啰散地耶悉多莎 hā 诃     oṃvajratijñāsvāhā 金刚定唵跋日啰底穰莎诃     oṃvajratuhesvāhā 金刚慧唵跋日啰都计莎诃     oṃvajradharmmasvāhā 金刚忍唵跋日啰达里摩莎诃     oṃvajraarayesvāhā 金刚力唵跋日啰阿罗曳莎诃     oṃvajrahasayasvāhā 金刚愿唵跋日啰贺娑耶莎诃     oṃvajragiteyesvāhā 金刚因唵跋日啰拟提曳莎诃     oṃvajrapuṣpesvāhā 金刚缘唵跋日啰补瑟鞞莎诃     oṃvajradhuperisvāhā 金刚论唵跋日啰杜鞞里莎诃     oṃvajrasphoṭsvāhā 金刚义唵跋日啰萨部吒莎诃     oṃvajrasaṣayasvāhā 金刚净唵跋日啰萨沙耶莎诃     oṃvajradanayesvāhā 金刚受唵跋日啰怛那曳莎诃     oṃvajrasidviyasvāhā 金刚手唵跋日啰悉地耶莎诃     oṃvajrakarmmasidvisvāhā 金刚锡唵跋日啰羯磨悉地沙诃     oṃvajraaraṃsvāhā 金刚伞唵跋日啰阿蓝莎诃     hāsvātudṛtusvāhā 金刚身唵跋日啰怛里都莎诃     oṃvajrasatarisvāhā 金刚禅唵跋日啰萨埵里莎诃     oṃvajraamoghasidvisvā 金刚刹唵跋日啰阿目佉悉地莎 hā 诃     oṃvajramaṇidhariphaṭ 金刚仙唵跋日啰摩尼达里泮吒 svāhā 莎诃     oṃvajramudṛdesvāhā 金刚印唵跋日啰姥涅里提莎诃     oṃvajratmakohaṃsvāhā 金刚埵唵跋日啰怛摩句痕莎诃     oṃvajrajagarisvāhā 金刚山唵跋日啰若檗里莎诃     oṃvajrakirikirihūṃ 金刚忿怒王唵跋日啰枳里枳里唬吽 svāhā 莎诃     oṃvajratraṭsvāhā 金刚缚唵跋日啰怛罗吒莎诃     oṃvajraṣedayaṃsvāhā 金刚杵唵跋日啰瑟那琰莎诃     oṃvajrabodhicitmasvā 金刚场唵跋日啰菩提悉怛摩莎 hā 诃     oṃvajraadasatarisvā 金刚地唵跋日啰阿那萨埵里莎 hā 诃     oṃvajramaṇiasukhasvā 金刚宝唵跋日啰摩你阿素佉莎 hā 诃     oṃvajragabhesvāhā 金刚觉唵跋日啰揭鞞莎诃     oṃvajrakarmmasvāhā 金刚剑唵跋日啰羯喇磨莎诃     oṃvajraakṣābhirisvāhā 金刚利唵跋日啰阿閦鞞里莎诃     oṃvajranaghaṭasvāhā 金刚拳唵跋日啰那伽吒莎诃     oṃvajrarakṣahaṃsvāhā 金刚箭唵跋日啰罗乞叉含莎诃     oṃvajramanisatvasvāhā 金刚磬唵跋日啰摩你萨埵莎诃     oṃvajrahaṃhaṃhaṃhobhaga 金刚渠唵跋日啰含含含护薄伽 vaṃsvāhā 梵莎诃     oṃvajratulaṃgatesvāhā 金刚瓶唵跋日啰都浪揭提莎诃     oṃvajraadhirisvāhā 金刚主唵跋日啰阿侄力莎诃     oṃvajradṛtekṛṭsvā 金刚声唵跋日啰涅里帝讫里吒莎 hā 诃     oṃvajragiddhogiddhehūṃsvā 金刚子唵跋日啰拟提拟提吽莎 hā 诃     oṃvajrahahahahūṃhūṃ 金刚姥唵跋日罗呵呵呵唬吽唬 hūṃsvāhā 吽莎诃   佛告金刚密菩萨摩诃萨。说此金刚尊悉地印契及密言字。住大寂静远离一切心。于月爱三昧白毫轮中。次第观照分明普现。一切如来金刚大摩尼如意之宝。同一法性一真法界一味如如。不来不去无相无为。清净法身照圆寂海。  如是八百金刚句  本从三昧一法生  观照真如不二门  得入如来圆寂海  善知出句及入句  瑜伽悉地诸仪式  菩提万行刹那修  永离无始诸迷惑  八万四千妙法门  一字真言印契入  恒沙功德不可算  广度众生无限极  人空法空自性空  一真法界本来空  十方调御诸等觉  咸依如是金刚句  一句一契一真言  先从心轮顶上布  两肩左右耳双尖  白毫发际眉间注  颈上二颊人中相  唇齿眼腭咽喉中  两臂十指波罗蜜  胸前背后二双足  脐轮次上金刚宫  心王明月藏中住  珠幢宝伞遍庄严  无相无来亦无去  二目莲华金刚灯  喜戏涂香鼻根处  安坐悉地金刚轮  清净光明如满月  如是身心一百八  次第观想令明净  顿悟秘密菩提契  自在游行涅槃路  安立世间悉地竟  然依灌顶作持诵  真是如来胜生子  满足清白一乘法  天魔军众见是人  合掌称云救世者  复言金刚不动智  究竟成佛法身处  瑜伽胜义品中说  瞻仰由如世导师  传薄伽梵秘密门  八部龙天咸敬仰  欲行欲坐念诵时  出净入净语言相  口含金色跋折啰  二目么吒除宿障  恒思明月镜中坐  廓周法界虚空量  心得自在无去来  功德常行普回向   入法身观门  稽首毗卢遮那佛  一切如来金刚顶  于大法界道场中  一心观想分明见  妙高殊特大希有  神通圣力登其上  遍观十方诸佛刹  如在掌内摩尼珠  悟此三昧首楞严  安住如来吉祥地  稽首毗卢遮那佛  一切如来金刚王  自在光明寂灭海  十方善觉称无上  恒沙功德悉圆满  无相清净等真空  悟此三昧菩提契  安住如来吉祥地  稽首毗卢遮那佛  一切如来金刚峰  顶相无边不可见  超出十方世界海  千岩万谷摩尼宝  映现琉璃水精器  悟此三昧万像宝  安住如来吉祥地  稽首毗卢遮那佛  一切如来金刚命  寿量无穷不可算  水鸟树林极乐地  人于花内飒然生  鸟出珠中法音咏  菩萨沐浴金沙水  一念十方受记竟  悟此速疾不退观  安住如来吉祥地  稽首毗卢遮那佛  一切如来金刚座  海印恒沙悉地宝  无边善逝登其上  圆光法界无障碍  如观水月镜中像  师子顶戴满虚空  七宝金莲珠伞帐  悟此三昧悉地契  安住如来吉祥地  稽首毗卢遮那佛  一切如来金刚身  廓周法界无边量  随方应现满虚空  能以一身为多身  复现多身一身相  有身有相权来化  非身非相是无为  悟此三昧涅槃宫  得入如来吉祥地   毗卢遮那悉地流出相应句陀罗尼。    namaḥsarvatathāgatebhyuvi 南么萨婆怛他(引)蘖帝𭍇(毗庾反)(一)微 śvamukhebhyaḥsarvathāaā 湿嚩(二合)目契弊(毗也反)萨婆他阿阿(引) aṃaḥ 暗恶(四)   灵云校本末云 贞享三年五月三日校了 净严(四十八载)