大正新修大藏经第 20 册 No. 1176 曼殊室利童子菩萨五字瑜伽法   No. 1176 曼殊室利童子菩萨五字瑜伽法一卷   开府仪同三司特进试鸿胪卿肃国公食邑三千户赐紫赠司空谥大鉴正号大广智大兴善寺三藏沙门不空奉 诏译   一曰 maṃ 𤚥(用孔雀座印如上)   二曰 trhyīṃ 体哩呬淫(四合)(如上)   次三字真言 vākehūṃ 嚩(引)计吽   次五字真言有五种。   一曰 arapacana 阿啰跛左曩   二曰 oṃvajratīkṣṇa 唵嚩日啰(二合)底(丁以反)乞叉拏(三合一字呼)   三曰 oṃdukhaccheda 唵耨佉泚(去)娜   四曰 oṃkhargagrakhaṃ 唵竭誐仡啰(二合)欠(平)   五曰 oṃkhargasatva 唵竭誐萨怛嚩(二合)   六字瑜伽真言有六种。    oṃvāklenainamaḥ 唵嚩(引)计曳(二合)乃娜莫    oṃvāklerthījaya 唵嚩(引)计曳(二合引)啰体(二合引)惹野    oṃvākleṣeśesvā 唵嚩(引)计曳(二合引)势(引)晒娑嚩(二合)    oṃvāklegaṃjaya 唵嚩(引)计曳(二合引)骞(去)惹野    oṃvākleniṣṭaya 唵嚩(引)计曳(二合引)𩕳瑟姜(二合引)野    oṃvāklemanasa 唵嚩(引)计曳(二合引)么曩娑   次加持灌顶瓶真言曰。    namaḥstryidhvikānāṃ 娜谟悉底哩野(四合)地尾(二合)迦(引)南(引) tathāgatānāṃhrīḥsarva 怛他(去引)誐跢(引)南(引)纥哩(二合引)萨嚩 buddhānavilāpyaraśmye 母驮(引)曩鼻逻(引)比野(二合)啰湿弭也(二合) viṣekeraviṣiṃmā 鼻晒(引)罽(引)啰鼻诜(去)么(鼻引) nunamahāmalavativīrā 弩祢(引)么贺(引)么(莫可反)攞嚩底味(引)啰(引) calesvāhā 左隶娑嚩(二合引)贺(引)   菩提庄严成就真言曰。    oṃruciramaṇipravartta 唵噜止啰么(鼻)抳钵啰(二合)袜多 yahūṃ 野吽(引)   大圣曼殊室利菩萨赞叹曰。    maṃjuśrīyenamastubhyaṃ 曼祖室哩(二合)曳曩么窣睹(二合)毗焰(二合) kumarakāradhāriṇi 矩(引)么啰迦(引)啰驮(引)哩抳(二合) sphoritajñānadīpaya 萨普(二合)哩多枳娘(二合)曩你跛(引)野(三) ttrairukyadhvaṃtahari 怛赖(二合)路枳野(二合)驮挽(二合)多贺哩 ṇivajratī kṣṇamahā 抳(四)嚩日啰(二合)底(引)乞史拏(二合)么贺(引) yānāvajrakośamahā 野曩(五)嚩日啰(二合)句(引)舍么贺(引) yudhamaṃjuśrīvajra 庾驮(六)曼祖室利(二合引)嚩日啰(二合) gambhīryavajrabuddhena 俨鼻(引)里野(二合)(七)嚩日啰(二合)没第曩 mustute 谟(引)窣睹(二合)帝 曼殊室利童子菩萨五字瑜伽法一卷