大正新修大藏经第 54 册 No. 2134 唐梵文字   No. 2134   唐梵文字一卷   夫欲[辦-力+歹]识两国言音者。须是师资相乘。或是西国人亦须晓解悉昙童梵汉之语者。或是博学君子欲得作学汉梵之语者。悉昙文字五天音旨不出此途傅大瑜伽教千岁阿阇梨方傅流通此地并是中天音韵最密要文字出自声明论本。但有学唐梵之语者。得此为首。余语皆通。梵汉两本同学习者。细用其心。一二年间即堪翻译两国言音字义同美。夫欲翻译持念习瑜伽行者。先令精冻此文梵汉双译梵字汉字汉识梵言。梵呼汉字者或多或并有二合三合或单或䨱但看字母音韵具在别卷声韵两段理令诸家有元之教乃各题名目下量汉字智者鉴详傅于后代。   傅五部瑜伽持念教北平八力子全真集 唐梵文字   cina 唐 brahma 梵   dvai 两 biṣayaṃ 国   vacanāṃ 言 svara 音   lekhā 文 akṣara 字   eka 一 bidharaccha 卷   svarga 天 pṛthibi 地   sūrya 日 candra 月   cchāyā 阴 ātapaḥ 阳   paripūrṇu 圆 adeśa 矩   divāaḥ 昼 rāttri 夜   ālokaḥ 明 andhakaraḥ 闇   devagarjati 雷 bimyu 电   vāyu 风 varṣa 雨   tāraka 星 srota 流   megha 云 bidanita 散   yati 往 gata 来   āiśa 去 raigṛhṇa 取   pūrva 东 paśvima 西   dakṣiṇa 南 uttara 北   upara 上 heṣṭa 下   parasmara 相 prativaddha 辅   svāmi 君 mantri 臣   dāsa 仆 dibīra 使   mahargha 贵 samargha 贱   kumāra 童 vala(劄vālaubhra跿箙) 竖   niyata 刊 śānta 定   parivartta 品 dravya 物   abhiṣeka 策 sthita 立   nagara 州 svāmi 主   sarasvati 辨 śikṣāca 教   niti 礼 lekhaḥ 书   svāpita 置 uru((?)) 设   sahāṃga((?)) 卫 nigama 府   pitā 父 mātā 母   jyeṣṭabhrāta 兄 kanyasābhrāta 弟   śoka 孝 artha 让   vṛhata 弘 prasāda 抚   bhāghinīya 甥 sara 舅   pṛthak 异 paridheṣi 邻   jyeṣṭa 伯 pitṛya 叔   ekasthā 同 mela 聚   praṇama 奉 kāri 事   mitra 友 makṣa 朋   vinī 不 āvṛta 怿   daridra 贪 adravya 窭   parvata 山 aṃgaṇa 庭   ucchrapita 轩 cchattra 盖   śuci 净 aṭavī 野   puṣpa 华 stambha 柱   puṣṭa 美 sāmāpta 景   sahasra 千 śarada 秋   kuśala 嘉 saṃcāra 传   prabheda 万 puraṇa 古   puruṣa 男 strī 女   pratyāgamana 迎 vivaha 嫁   hakkāra 唤 jīvitaṃ 命   nimitta 招 ākarṣa 追   kriṇa 买 vikrīṇa 卖   haṭṭa 市 prasāra 店   nikkala 出 praviśa 入   gṛhī 俗 karaṇīya 缁   saṃvyavahara 交 java 驰   vaṇija 商 bikrīṇā 货   prasādika 妍 durvarṇu 丑   valavahuḥ 强 durvala 羸   pūrva 先 prasāda 蒙   stoka 少 phovani 赠   adya 今 pratipūja 酬   guru 重 hovaṇa((?)) 遗   eka 一 śrūta 闻   śilā 砥 śaila 砺   puna 再 saṃjñā 想   garhaṇa 藏 nīti 规   sairava 谨 śarīra 身   pardhva 节 durbhikṣā 俭   vigatā 离 iha 此   ata 面 ko 谁   niṣṭa 降 vara 希   virūpa 恶 nirnṛta 灭   sarvakāla 常 guruśraddhā 敦   puṇya 福 svasthita 绥   pīṭa 祸 yathā 如   pratiśavda 响 pradyuttara 应   kuśala 善 yathā 若   cchaya 影 anupa((?)) 随   citrakarmma 图 nāma 名   muktā 璀 śreṣṭamusala 㻮   kuṭa 积 saṃskāra 行   guṇaja 藏 śaddhāla 蕤   tathā 如 guru 钦   bidaḥ 睿 prajñā 哲   yathā 犹 vaḍita 里   śavda 声 āra 锥   yatkiṃci 咸 mahā 京   gaurava 遵 guṇa 德   kacchapa 龟 udghāṭa 启   devata 神 śastā 师   vyākhyānaṃ 讲 patha 道   śastra 论 maṃju 妙   āsphoṭa 激 dyota 扬   byavahāra 理 artha 致   akṣara 文 āsthāyi 参   upurapara 叠 talasi 席   prajñā 聪 atikrāntā 过   dṛṣṭā 阅 catvāra 肆   saṃpura((?)) 玉 racana 砌   mrera 推 bhadra 贤   pāṣaṇa 石 vāha 渠   bhaga((?)) 让 anatikrama 次   vicāra 捡 pratyakṣa 验   hoti 是 anyathā 非   pravijaya 提 sama 撕   mūrkha 愚 jñāna 智   kākali 指 patita 落   prava 㴟 puṣpa 花   śoka 诗 niṣpanna 成   piḍa 公 maryādā 含   surāga 翠 kalāma 笔   a na 不 accha 停   roma 毫 pada 句   nirupatrava 宁 parivartta 易   akṣara 字 abhiprāya 意   saṃketa 在 rija 忠   spraṣṭa 有 pratiṣedha 弗   api 尚 mithyā 邪   prosāka((?)) 媚 kevala 独   praviveka 畅 gambhīra 幽   satva 情 avanata 偏   ākarṣa 抽 praśnika 雅   cinta 思 kuśala 善   sayaho((?)) 戒 keṭṭa((?)) 成   jana 仁 nadya 纵   citta 心 ma 匪   bhājana 器 bhāga 寸   cihna 标 mā 勿   jñāgupsā((?)) 嫌 kharkhaṭa 固   duṣkara 难 saṃmanta 周   saṃpanna 备 sapta 七   krama 步 vak 辞   dūra 远 trīṇi 三   saṃkṣepa 略 duravabodhati 玄   guhya 秘 tulya 冲   śraddhā 信 sthita 在   jana 人 abhiprasaṃna 诚   nātavao((?)) 未 sravati 沦   patita 堕 katvavāra 兵   śastra 戎 setu 偃   śula 戟 yodha 武   kṣatrīya 帝 agetabhū((?)) 腾   jyeti 辉 ridvi((?)) 通   rathya 衢 dhāva 走   sthānaśāla 驿 grantha 结   kṣuṇṇavarmma 陌 pariveṣṭa 萦   dhvaja 旗 nava 九   nadya 江 hakṣa((?)) 跃   pakṣa 羽 catvāra 四   samudra 海 darśaya 星   tejanāṃ 威 tāṃmra 铜   gṛhavaṃga 梁 cchitṛ 截   prapāta 险 khaṅga 剑   dhavalaghara 阁 prayojana 要   ṭāvajya((?)) 机 bhalla 将   avaskanda 谋 vidhavī [(宋-木+?)/(冗-几+力)]   vināśa 败 anta 临   ddhanddha 敌 kadāci 虑   parama 徴 jaya 胜   kaṅja 怀 mahā 大   bhaya 惧 dadāmi 锥   svalpa 劣 mā 莫   paribhava 欺 matsya 鱼   vitarka 丽 kevala 并   krama 进 krauṅca 鹤   phalganapakṣa 翼 yugala 双   utayati 飞 rukta 赤   cinta 心 jāla 罔   kavaṭa 诈 pītalaṃ 黄   udbheda 泉 aṃguṣṭa 损   pratyeka 期 adi 元   prathama 首 tuṣṭa 忻   utsāha 效 dāya 赏   sthānaṃ 职 anutnata 靡   vicikitsā 疑 vāhu 肢   ūrū 肱 yatna 竭   dṛḍha 操 sakhaya 佐   paricāraka 弼 deva 天   sopānāṃ 基 svāmi 君   mantrī 臣 gaurava 道   acaśa 合 adhakā 宜   ramaṇi 保 maṃtrī 神   daetao 姿 caṇakātalāra((?)) 米   aṭṭakaṇika 面 idhara 柴   aṃgara 炭 pucya 养   jāta 生 hota 是   āśṛta 托 ghṛta 苏   taila 油 ṣaṇi 石   mākṣika 蜜 lavaṇa 盐   śukta 醋 tīvalā 羹   drava 臛 maṇḍa 饼   phala 果 modaya 喜   latuka 团 guḍa 糖   ikṣu 蔗 āsvāda 啖   carva 嚼 sādrarka 姜   tumbhuruphala 椒 rarthī 芥   piṇḍala 末 paca 煮   pakka 熟 anumāna 斟   darviuttola 酌 gau 恭   rava 谨 apekṣa 敬   dhara 持 phela((?)) 盘   pātra 盂 sṝtisana 箸   sakāra 着 pheḍa 却   veśa 坐 aghila 小   khaṭṭa 床 granthi 返   vandha 沽 vastra 衣   koṇa 角 bhuṃja 餐   samapta 萝 saṃcāra 迁   sthāna 位 danta 齿   kāṣṭa 木 kaṃkada 梳   dhova 濯 gāva 牛   śakṛgī 冀 pralepa 涂   puṃcchida 拭 śoca 洗   prakṣalita 条 kalāci 匙   caṅṭu 枚 koṣṭika 仓   gaṃja 库 randhanaśala 厨   śalamaṇḍapi 厅 ṭhavasukha 安   saṃcaya 堵 sthālī 釜   kaṭṭaha 罐 ṭuri((?)) 刀   adātrāṃ((?)) 枪 ghaṭa 盆   kudbha 瓮 kuṭārī 斧   śūrpa 箕 rajju 绳   varatraṃ 素 atikrama 违   viloma 拒 rājaśāsana 敕   ekeka 条 rajakula 官   adhikaraṇa 司 graha 执   bandha 縳 parimāla 养   śarīra 身 janīhi 知   manda 患 sahāya 逐   śānti 静 vana 林   tanu 薄 gramana 专   caryā 崇 svabhūmi 社   prabhūta 多 saṃpraṣa 遣   eta 斯 sīvana 村   lagna 着 vasanta 春   hala 耕 vāvi 种   vavaḥ 植 āheṭā 𭻁   kṣetra 亩 samāra 营   kṛṣi 农 udghāṭa 决   puṣkaraṇī 油 avatāra 降   varbha((?)) 泽 hala 梨   mathi 攚 dāna 施   śyamaddhā((?)) 功 sālasya 懒   katvāvāra 夫 sūryodaya 晨   śayati 霖 umyukta 勒   satyuruṣa 土 rātrī 霄   udita 兴 mastrāka 鞭   lakuṭa 伏 śakaśa 东   yuga 舆 khara 驴   bhāra 驮 aśva 马   yāna 乘 phala 排   śakti 槊 dhanuṣi 弓   kāṇḍa 箭 śatru 逆   aḍaloma 顺 bhaga 分寸   dhyānya 稻 tila 麻   sasya 豆 godhūma 麦   śalaka 筹 māva 量   daśaāphaka 斛 prastha 升   gaṇanta 数 gaṇana 计   gaṇita 算 bhaṅga 布   paṭṭa 绢 ristāhakta((?)) 尺   hasta 肘 sthiya((?)) 手   bhṛtaka 雇 ārgha 价   āśraya 依 vidasti 度   pratyaya 凭 sūtraṃ((?)) 缕   sūcī 针 sūtraṃ 綖   kagha 裁 sīva 缝   vīthī 街 gīti 吟   bīdhiraccha 巷 nāda 吼   ruṣṭa 嗔 hasita 㗛   maṅgalya 吉 amaṅgalya 凶   cchinda 绝 śikhara 岭   nava 新 aṃkura 芝   ākāśa 碧  空   pīḍa 危 kuṃja 峦   purāṇa 旧 kesara 蕊   kusudbhavarṇa 江 udghāḍa 鲜   vaddhana 带 pathya 宜   ākarṣa 攀 bhagga 折   sāmanya 共 āsarbha 鄙   kṣetraṃ 田 ghara 家   pītāmahā 翁 ārāma 园   riṣi 仙 vṛkṣa 树   mṛga 鹿 udyāna 苑   rāja 王 koṭṭa 城   gṛha 舍 ṭāṅga 梨   syāṃ 之 viṣaya 国   kalpa 劫 anumāna 比   callani 罗 koṭṭa((?)) 城   parivartta 回 avaloka 观   prīti 恋 anya 别   pakāra 报 ākaṃkṣa 望   prasāda 恩 jāta 生   kukkuṭa 鸡 śikhara 峰   antarvāna 隐 asthika 骨   nāga 龙 cchidra 穴   adṛśya 潜 saṃsthāna 形   dhyāna 禅 nadī 河   pānīyaṃ 水 gambhīra 浚   śīla 戒 girimūrva 巘   saila 岩 svaccha 清   kuvja 俯 karuṇa 悲   raja 尘 sīmā 𭻃   maitrī 慈 patāka 和   sadā 求 kampa 振   prajñā 惠 ūlka 炬   dīrgha 长 prabha 荣   aḍalagna 扶 sīmasanvi 关   ṣaṭ 六 gati 趣   udghāḍa 开 dhephita((?)) 围   daśa 十 andhakāra 冥   apanaya 袪 bheta 除   śītajvara 虐 biṣa 毒   hastanakṣatra 轸 kṣanti 忍   kṛṣṇa 黔 śapa [?*(艮-日+口)]   gandha 虚 kūṭi 堂   vyūha 严 pratimā 像   lekha 书 likha 写   śreṣṭa 尊 sūtra 经   buddha 佛 dharmma 法   sthāna 处 sārya((?)) 位   saṃgha 僧佉 gaurava 道   jvala 明 tatkāla 当   prakrama 修 vyavasthā 轨   śakaṭapatha 辙 phokka 至   nirvāṇa 涅  槃   nagara 城 kāṣaya 袈    裟 karaka 瓶   prātra 钵 śayana 卧   asana 贝 vastra 衣   parhyaṇa 裳 prāṇaka 虫   mūṣaka 鼠 trasta 恐   carvati 却 dhauvana 院   soṣaṇa 洒 prasāra 舒   bikasa 张 varṇakamvala 𭯪    毹 pṛṅga 绫   citra 锦 sūcikarmma 绣   savarṇu 铿 śavya 锵   lajja 耻 nāsti 无   jugupsā 嫌 kastorī 麝   dhūma 香 stotra 赞   stavādi 咏 gāyi 歌   tūri 管 nṛtya 舞   bheri 鼓 sughoṣaka 笙   vīna 篁 śikṣa 学   paṇḍinya 问 vipula 博   jūta 弄 vrahma 梵   svara 音 cchoṭika 弹   jihva 舌 siddhāṃ 悉    昙 mara 莫   bismara 忌 praṇidhāna 愿   eta 慈 labha 利   prasveda 润 samanta 普   uṇḍka((?)) 洽 nāsti 无   sīmā 强 tavā 旦   aṅga 题 aṣṭa 八   śata 百 anya 余   samanā 皆 nipuṇa 审   pratyavekṣa 详 kṣaṇika 聊   śarīraprakāśaḥ 申 śikṣā 学   bhāṣa 语 iccha 欲   yaśa 𮩿 lekha 天   likhaḥ 章 hetu 因   karmma 业 bipākapratyuvāca 报   āśṛta 托 pratibimba 形   mātu 母 garbha 腹   a 无 bidyā 明   prabha((?)) 发 saṃ((?)) 行   svarā((?)) 试 syāṃ 之   vihāna((?)) 起 ktaśaulā((?)) 催   nāma 名 rūpa 色   evaṃ 是 asti 有   ṣaḍa 六 yatana 处   gati 奚 udghāḍa 开   dṛṣṭa 见 jāta 生   vyakta 虽 tuṣṭa 喜   vṛddha 老 mṛta 死   nivartta 还 rudana 哀   udvega 忧 karuṇi 悲   pūrvaanādi 始 gata 去   duḥkha 苦 kleśa 恼   anta 终 savaṭasatvā 回   tathā 如 gata 来   mahā 大 ārya 圣   tikkala 出 dṛṣṭa 见   ekikā 布 viṣayaṃ 国   parivartta 转 maṃju 好   dharmma 为 cakra 轮   ati 极 etatū 斯   sama 沈 juṃjji 溺   anati 始 nacya 从   mṛga 鹿 udyānāṃ 苑   kuśanagara 俱  尸    那 uttara 北   maṃṣṭa 所 prakā 演   vrahma 梵 劄a箙kṣara 文   ṣya 数 nāsti 无   datidra 穷 ati 极   daśa 十 daśa 舍   stāte 为 śata 百   daśa 十 śata 百   cabhdra 曰 sahasra 千   daśa 十 sahasra 千   stāte 为 atikra 万   daśa 拾 ayuta 万   cabhdra 曰 lakṣa 亿   daśa 十 atitalakṣa 亿   ati 为 samaptā 京   koṭi 兆 sarva 诸   bhodvo 反 prati 载   dharmma 法 samudra 海   pā 波 raṇa 澜   iccha 欲 adya 令   sarva 一  切   bhalā 离 duḥkha 苦   raṇa 皆 ṭhaya 安   mantra 真言 sātva 密   suarya 教 tyegu 遇   syāṃ 之 gaṃbhīra 甚   āsti 希 ma 有   śraddha 信 buddha 佛   putra 子 citukārmma 京   vidānāṃ 授 tajñālā 当   bhūri 观 prabhā 发   bodhi 菩  提   āphipra 意 pratiśa 入   ṣihi 灌 cavaṃ 顶   dabhāsu 坛 vastu 依   śreṣṭa 尊 laiśa 取   canacṛ 则 siddhi 悉    地 caśā 能   ṭhaṃya 于 bhūrī 想   śreṣṭa 尊 sarva 遍   dhātu 照 dīdanā 镜   dṛṣṭa 现 vīṣaya 水   dṛma 云 niya 甚   pegha 深 śaṃbhī 密   gṛṃbhi 藏 dharmma 法   pathā 道 rāja 王   svāmi 君 sṛmida 严   jaya 胜 vajra 金刚   bhaya 身 svā 青   tṛṃ 不 kaṃtpa 动   jñāna 去 daṃṣṭra 牙   prabhā 发 jāta 生   vasanta 春 tathā 如   devagarjana 雷 nāda 吼   vajra 金刚 maṇi 宝   saārya 教 tyesaṃca 溥   maitrī 慈 suva 奘   raṇaṃ 劝 tathā 如   gata 来 abhiṣiṃca 灌   uṣṇīṣa 顶 jñāna 去   agni 火 masana 珠   avana 明 dharmma 法   ttāya 性 vajra 金刚   bhūri 观 śikṣā 察   jñāna 智 mastu 母   tiṣṭa 起 catu 四   rgadya 量 cittā 心   savara 转 cikra 轮   capra 能 pergadya 久   karmma 羯磨 mahā 大   jvala 明 latva 克   sidvī 成 praśa 众   phala绲sū緆 果 ratta 乐   savattā 周 duravadhe 玄   dhāmaḥ 英 majja 随   smara 念 adu 具   āsana 成 niṣpanā 海   sama 会 dramaṃ 曼   ḍho 荼 ārya 圣   vatā 者 mahā 大   sūrya 日 catvāra 四   buddhā 佛 dhe蜪 波   lla 砢 daśa 十   ṣaṭ 六 bodhi 菩   satva 萨 dākā 内   pamā 外 rave 供   vasudya 养 catu 四   kāṣa 摄 phoṣa 自   labha 利 sārya 圣   buddha 佛 bhadra 贤   sārya 圣 bhadra 贤   kalpa 劫 jana 人   maitrī 慈 mami 我   mira 已 traya 三   karmma 业 taḥyaṃ 救   tāna 世 ācārya 阇    梨 ekāśrāma 传   dharmma 法 tyāṃ 方   śruvi 便 bhūta 真   tṛ 不 naca 思   nitti 议 papra 重   jata 悲 caḥ 作   rakṣa 谟 mo 穆   khā 佉 mahā 大   śikṣa 师 mo 最   śāṃ 胜 yaga 瑜    伽 ṣṭaṃna 持   jvala 明 stu 制   pati 底 āśra 依   yadi 于 mahā 大   śikṣa 教 maṃ 曼   ṇḍa 荼 satvā 密   urghaṭ 启 stāte 为   phota 利 yojī 末   vyava 世 stāna 轨   cani 议 sarasvatinitistuḍa 宗   ṣava 赞 stavādi 咏   sarva 诸 ārya 圣   sāṃ 近 masa 历   triṇi 三 bhadra 贤   tuma 次 dhiṣṭa 修   daśavi 拾 sārya 圣   prama 欢 dita 喜   vi 离 mala 垢   prabhakari 发 pachaśa 光   jvala 明 dīṃ 成   ārvi 焰 sma劄bhī箙 惠   duḥ 难 jaya 胜   acīkha 现 mukha 前   pūraṅgama 达 udghāta 行   a 不 cara 动   sādhu 善 mahu 惠   mati 法 śrātā 云   krama 次 samyak 正   su 妙 buddha 觉   tathā 如 gatāya 来   ḍhistu 称 mahā 大   timi 应 ṣaya 镜   trimi 三 dhātu 界   śaṃme 最 śreṣṭa 尊   daśavi 十 tyāṃ 方   maḥ 莫 saṃmasa 并   sadhivaṃ 拥 evaṃ 是   samubhava 化 jattā 方   jattatatta 生 padrā 于   iha 此 samapta 境   valo 号 candra 月   muṇi 牟尼 nāda 吼   vahara 李 kṛlamutu 推   ārya 圣 nadyakā 从   ṭatāma 何 gaurava 道   tagata 来 taṅga 总   naṣṭana 持 stātote 为   kāṭhā 迳 ā 依   tyo 教 yoya 奉   sthāya 行 kkā 至   cītna 心 uṣṇīṣa 顶   stute 礼   gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara   师传五部瑜伽教北平吉详子全真记   eka(一)dvīi(二)triṇi(三)catvāri(四)pace(五)cha(六)sapta(七)aṣṭa(八)nava(九)daśa(十)puṣyā(十一)magha(十二)viśā(廿)śatā(百)sahāsrā(千)rakṣa(万)rpaguṇa(正月)cetra(二月)dheśaka(三月)jiṣṭa(四月)