大正新修大藏经第 54 册 No. 2135 梵语杂名   No. 2135 梵语杂名   翻经大德兼翰林待诏光定寺归兹国沙门 礼言集   睿山沙门 真源较   有情身分   天 泥𭌯又素罗 deva蒪sura   人 摩拏史也(二合)又娜罗 manuṣya蒪nara   众 誐你难又若曩 ganiṇaṃ蒪jana   肉 么娑 maṅsa   皮 折[口*束*頁]么 carmma   血 噜地罗 rudhira   脓 布野 puya   筋 萨曩庾 sanayu   骨 阿悉地你 asthini   髓 末热𭦲 majja   毛 噜(去)(引)忙 ruma   唾 施𭐘(二合)史也[□@審]忙 sreṣyama   脂 谜娜 mena   脉 始罗 泥茗 sirā neme   粪 戍娜 śuna   尿 母怛罗(二合) mutra   精 戍讫攞 śukra   面 母骞 mukhaṃ   头 么(引)萨颇 māsphā   顶 始啰 śira   额 啰逻吒 raraṭa   臂 部(引)喏 bhūja   咽 拟里幡 griva   喉 揭拏(入)咤 gaṇaṭṭa   眼 斫乞刍又泥呍噜又阿鲁者迦 cakṣunetro蒪arucaka   眼睫 斫乞刍钵怛罗 cakṣupatra   耳 羯[口*束*頁]拏又喝叻娜又述噜怛罗 karṇakarṇa蒪śrūtra   聋 阿波曳 apaye   鼻 竭啰(引)拏 karāṇa   口 殁地 mudhi   舌 尔贺𭌯(二合)(缚字(无可反)) jihva   齿 娜多(去)(重) data   牙 能瑟吒啰(三合) daṃṣṭra   顶 秫遮 śuca   心 纥哩(二合)娜耶 hṛdaya   肾 物力迦 vṛka   胸 污若(引) uja   肋 钵[口*束*頁]室𭌯 pāraśva   肚 污娜(引)罗 udāra   胁 迦车(上) kacha   脊 尔哩瑟咤 jiriṣṭa   肩 萨迦捺𭌯 skadava   腰 迦智 kaṭi   髁骨 嚩娑底 vasati   腿䏶 乌嚧 uru   爪 那佉 nakha   膝 惹拏 jaḍa   足 播(引)娜 pānda   腕 穰迦又设你尾 jadghā蒪śanivi   膊 哳吒伽 caṭaga   胯 阿缚(入)萨多 avasata   股 么虎 臂也 vahu   手 贺萨多(二合)末喇么若噜 hasta   手掌 迦萨多怛罗 hastatra   指 阿遇(上)里 aguḷli   胸 末喇么又惹噜 marma蒪jaru   指节 遏戍(上)里钵罗靺多负勃噜忙 agulipravartta   唇 污瑟姹 uṣṭa   须 么输(去)(引) maśo   腿   肠 乌娜罗 udra   背 钵叻瑟吒 pṛṣṭa   发 计戍你 keśuni   发 主拏(去) cuṇa   发 𭌯(无可反)攞 vala   生交 央伽社多 aṅgajata   身 舍哩(引)啰又迦也 śarira蒪kaya   体 摩耶 maya   者 钵舍也 paśaya   见 但叻瑟咤又捺罗揭史也 tṛṣṭa蒪drakaṣya   踝   命 戍尾单 jivitaṃ   [脟-寸+(缶-午+干)] 折日迦 cajika   色 路(去)(引)波 ropa   大 袜拏 varṇa   力 末丽曩 valena   护 娑纥唎 skṛ   小 袜拏攞 varṇala   大 摩诃 mahā   像 钵罗底么 pratima   长 泥(去)(引)伽 degha   短 贺罗萨者 hrasaca   同 娑四多又睹里也 turya   异 钵叻他(上)迦 pṛthak   厚 伽曩 ghana   单 翳迦补咤 ekapūṭa   卷 吠瑟致多 veṣṭita   舒 钵啰舍哩也 prasarya   曲 乌日樗(痴矩反) ujiṭhu   正 钵啰瑟咤 praṣṭa   邪 钵闼也 paddhaya   高 乌遮 uca   凹 尔么嚩(无可反) jimava   平 娑么(亦是等) spa   凸 析柱(尼古反)攞 caṭula   蔓 罗儒(去) rajo   薄 钵啰舍 praśa   圆 钵哩曼拏攞又嚩㗚睹攞 pṛmaṇḍalavaritura   满 布喇喃 pūraṇaṃ   方 析睹哩罽拏又阿泥攞 caturikeṇaadela   广 吠补里也 vipuriya   相 攞乞尖拏 lakṣaṇa   好 枳啰拏吠也 kiraṇaveya   端正 势嚩(无可反)又钵罗娑地迦 seva蒪prasādika   丑 阿势嚩曩又讷唎缚喇喃 asevanadurvarṇaṃ   垢 么(上)(引)攞 mara   翳 底(丁以反)若罗 tijara   净 你莽攞 jimala   净 戍者又戍你第又戍地 śuca蒪śuddhe蒪śudvi   无垢 尾么攞 vimara   色 娜罗 彩色之类 dara   碧 阿迦舍 akāśa   青 𩕳(引)攞 naira   黄 辟多攞又半豆卢 mitala蒪paṃdrū   赤 曷啰迦多 rakata   赤 路(引)呬(上)多 rohita   红 矩素[□@薩]婆(上) kusubha   白 室制多 ścata   黑 讫哩(二合)史拏(二合)又迦攞 kriṣṇa蒪kara   恶色 纳罗嚩喇拏 durva   色 嚩啰拏 varaṇa   好色 素啰啰拏 suvaraṇa   绿 播(引)攞(引)舍 palaśa   紫 乳(而住反)耄罗婆 juburabha   影 车夜耶 chaya   填 地指多 dhicita   拭 本齿娜 pucchida   耕 贺啰 hara   种 嗢噜比哆 urumita   畔 么拏 maṇa   亩 纥丽怛啰亦田也 kṣatra   涂 礼跛 lema   错问 萨吠贺吉底(二合) savekti   粗 萨普攞 sphala   细 萨呬拏 ahiṇa   耳 羯㗚拏 karṇa   听 室哩女(而住反)又室罗缚拏 śrīṇu蒪śrava   ṇa观 嚩路迦耶 valokaya   闻 输(上)曩 śuna   声 施物驮(二合) śavda   响 钵罗底输(上)多迦萨嚩罗 pratiśutakasvara   见 捺喇舍曩又嚩舍也 draśana蒪vaśaya   言 袜折娜 vacaṇa   语 嚩(无可反)拏 vaṇa   应 钵罗底喻多 pratyuta   语 阿(引)攞波门(俓)答    说 泥(去)赊哆又婆史多 deśata蒪bhaṣita   敕 阿吉娘 a   奏 尾吉娘波底 vipati   讲 尾也企也曩 vyakhyana   论 嚩戍曩 vaśuna   一边 翳咤迦(又云偏也) eṭaka   听许 阿拏日喏哆 aṇajijata   赞 戍怛罗 śutra   咏 萨哆嚩 stava   歌 舍(引)以 gāyi   歌 舍(引)驮嚩(无可反) śādhava   笑 贺娑也又贺𭇟多 hasaya蒪hasita   哭 [口*束*頁](去)缚 rava   啼哭 噜娜底 rudati   吉 (如下)   凶 (如下)   𠮧 卜迦(去)𭐘 muḥkale   嗹 㗚他(去)尾地 rthavidhi   𡄇 迦(去)(引)娑 kāda   鼻 (如前)   独 迦嚩嚂 kavalaṃ   偏 (如前已有)   嗅 苏(上)娜舍(二合) sudśa   气 臭气之类誐驮 gandha   名闻 耶舍 yaśa   臭 纳誐驮 dugandha   香 素誐驮 sugandha   舌 (如前)   饥 素睹乞史娜又纥数驮 stukṣida蒪kṣudha   饱 阿舍拏 aśaṇa   吃 地娜又蒲喏娜 dhida蒪pūjada   饮 比缚 piva   嚼 析喇嚩 carva   啖 阿萨驮诃 aśadaha   味 罗娑 rasa   羹 么叻瑟姹 mṛṣṭa   啖 佉驮耶 khadaya   瘿 讫㗚舍 kriśa   肥 母吒吒 moṭṭa   瘦   乐 素佉 sukha   苦 纳佉 duḥkha   始 阿怛多 a   终 阿娜比 adapi   甜 么度啰 madhura   苦 底讫多(二合) tikta   辛 迦柱迦 kaṭuka   嫌 乳遇(上)钵多 jugupta   酢 阿铭攞 amela   喧   静 舍底 śanti   渴 涅哩(二合)始 dṛśi   身 迦(去)(引)野 kāya   酌 捺喇地 dardhi   斟 折吒补迦 caṭapūka   触 萨婆罗奢(二合) svarśa   着 攞输 laśu   封 母捺罗(亦印也) mudra   持 驮𭋱又驮罗 dhare蒪dharaḥ   堀 涅苏达弥 nirsudami   打 比嶶(而上反) pi   驱使 揭刺么迦罗 karmmakara   执 旨么𭐘罗诃 vimaleraha   研 设始 śaśi   破 薜陀又朅拏 bhidha蒪kaṇa   缚 畔陀 bandha   牢 颖施也又涅鞞达你 yeśya蒪nirbidhani   押 比始 piśi   推 你瑟迦悉多 diṣikasta   移 散柘罗 saṃcāra   打碎 畔阇 varja   击 跛罗诃你 prahadi   吹 布啰以 purayi   杀 钵啰拏底 praṇati   打 贺曩 hana   烧 诺贺 daha   煮 跛者抳 pacaṇi   破 (前已有之)   断 吒捺娜你底 ṭadananiti   施设 钵罗驮曩比也帝 pradanapyata   缚 满驮又缚诃 bandha蒪vaha   放 弭里又誐车底 mṛ蒪gachati   痛 戍攞 śula   灭 尾娜舍 vidaśa   可 阿缚悉衍 avasyaṃ   助 娑诃也 sahaya   修造 喻驲曩 yujina   护 跛攞 pala   世 路迦 ruka   快 素悌 sudhe   暖 乌瑟拏(二合) uṣṇa   寒 世多 śeta   势 嗢诃可又捺沙诃 uhaha蒪daṣaha   力 么攞 bala   弱 纳喇么罗 duravala   热 驲嚩啰 jvala   生   熟 钵讫缚 pakṣa   痒 迦拏姹(二合)迦 kaṇṭaka   病 弭也(引)地 myādhi   差 萨者(二合)悉底(二合) stasti   疮 瑟车 ṣi   养 跛里嚩罗 paripāra   务 迦罗抳 karaṇi   坐 妹(无背反)舍又你沙你也 maiśa蒪niṣadya   起 乌怛他(二合) utta   卧 势耶 śeya   敬 麌噜 guru   合掌 建舍诺佶指 kaṃśadakṣi   合十指 沙禅里 ṣajaṃri   驰 喏嚩 java   随 努揭哆 nugata   行 萨怛么又阿柘啰 satama蒪acara   走 驮(引)嚩 dhāva   住 底瑟吒(二合)又悉地哆 tiṣṭa蒪sthita   礼 末捺南又末你弟(古言和南) vadanaṃvande   得 钵罗钵多 prapta   德 麌囔 guṇa   立 乌设啰(二合)掣 uśracche   在   位 阿掣 acche   催 始佉览 śighraṃ   策 野曩(亦乘也) yana   取 疑叨讫囔 gṛhṇa   往 夜底 yati   遣 散毕礼史哆 saṃpreṣita   能 设枳也 śakya   去 誐车又誐哆 gaccha蒪gata   来 阿誐车又阿誐哆 agaccha蒪agata   问 钵哩(二合)车茗 pṛchame   相向 毗目佉 vimukha   亲 于也补多赐 bhūtasi   等 素者 suca   对面 阿毗目地 avimuddhi   何处去 计拏罗誐车栖 keṇaragachase   彼去 怛栖誐车铭 tasegachame   流 窣噜哆 srota   散 尾钵啰枳喇曩 viprakrana   落 跛底哆 patita   浮 钵攞嚩 prava   此 翳贺又翳难又翳哆 eha蒪enaṃ蒪eta   处 萨他多 sathata   方 泥舍又素你厥数 deśa蒪sunikṣu   名 娜么 nama   行 萨迦罗 skara   积 句吒 kuṭa   [日*下] 阿你始 adiśi   归 舍罗曩 śaraṇaṃ   逆 誐诃舍噜 gahaśaru   顺 阿都路么 atuloma   国 尾沙野 viṣaya   急 始竭蓝 śighraṃ   缓 尾娑悌(引) visadhe   如 跛他(去)又也你 patha蒪yani   聚 散伽哆 suṃghata   散 (前已有)   灭 (前有之)   乏 戍多 śuta   息 尾戍么 viśuma   东 布㗚嚩 purva   内 毗也捺哆览 vyadatraṃ   外 嚩呬喇驮 vahirdha   无始 阿努婆嚩底 anubhavati   初 阿你 adi   南 捺乞史(二合)拏 dakṣaṇa   西 跛室制么 paśvema   北 乌多罗 uttara   上 乌波罗又嗢𡀔喇驮缚 upara蒪uloraddha   下 系瑟姹(二合)么 heṣṭama   中 宁𠆙也 nedhyaya   间 阿娜(重)罗 addara   宽 尾悉底(二合)㗚拏(二合) vistirṇa   窄 糁但质多 santacitta   广 尾布罗 vipura   普 娑末捺哆 samantata   远 弩罗 dūra   近 萨铭波又阿萨你泥 samepa蒪asanine   深 俨毗罗玉𠰘也 gambhīraguhya   到 糁钵罗(二合)(引)波多(二合) saṃprāpta   不到 那三(去)钵罗(二合)波多 nasaṃprāpta   步 跛娜 pada   未到 那怛(引)缚三(去)钵罗波多 natāvasaṃprapta   上马 阿湿缚(二合)乌迦罗 aśvaūkara   下马 阿湿缚(二合)乌娜(引) aśvaudāra   入 钵罗(二合)尾舍 praviśa   出 你迦罗 nikkara   送 钵礼沙也 pareṣaya   迎 钵啰底喻捺誐么曩 pratyudaśamana   唤 阿么怛罗曩 amatrana   招 茗捺哆 medata   追 阿羯㗚史哆 akarṣita   心 指多 citta   意 么那 mana   思 指底 citta   现 素你刺么揽 suniramalaṃ   命 呼命也钵罗曩 prana   随 娑佉也 sakhaya   记 萨没里(二合)底(亦念也) samṛti   念 娑么(二合)啰 smara   思 母喇佉 murkha   智 日若曩 jñāna   忘 尾娑么(二合)罗 vismara   知 惹你又云喏哆 jini蒪jata   识 婆哩惹你 bharijani   苦 诺佉 duḥkha   能知 曩喏娜底 najñāti   极 素率𭌎 susto   何知 吉惹你 kijani   不知 那惹你 najani   贪 啰(引)誐 rāga   烦恼 吉𭐘舍 kleśa   嗔 泥沙又噜瑟吒又讫罗驮 deṣa蒪rūṣṭa蒪kradha   痴 谟贺又怛叻瑟曩 moha蒪tṛ   信 室唎你弟 śrīddho   受 壹瑟吒 iṣṭa   喜 那史吒(二合) naṣṭa   愧 末毗也曩 mavyana   吉 戍么 śuma   凶 戍婆 śubha   悲 跛哩泥嚩 pṛdeva   恼 你尾[(薩-文+(立-一))/木]曩 nivigana   哀 噜娜曩 rudana   赌 瑟室也    苦 努企哆 dukhita   乐 苏吉施罗 sukhiśra   忧 戍迦 śuka   嗔 迦史吒 kaṣṭa   怒 计陀 kedha   不善 阿迦里也曩又阿娑度 akaryanaasadhu   善 迦里也 karya   好 主乞史 cukṣi   妙 曼乳 maṃju   恶 尾噜又怒瑟吒 viru蒪duṣṭa   是 户底又婆缚底又翳嚩 huti蒪bhavati蒪eva   不是 那户底 nahuti   命 喏嚩 jva   解脱 木底 mukti   暴恶 钵啰战拏 pracaṇḍa   福 补哦曳 pūṇye   祸 比怛啰 pitra   如此 翳舍 eśa   不如此 那翳舍 naeśa   愿 嚩啰又钵罗抳 vara蒪praṇi   得 钵啰钵底 prapati   不得 阿钵罗钵底 aprapati   悭 母履衍 murye   欲 剌者 raca   须 钵啰(二合)庾(引)惹那 prayojana   聪明 波尼多 paṇita   必 阿嚩罗悉也 avarasya   睡 舍以哆 śayita   患 罗婆史吒(二合) rabhaṣṭa   畏 婆野又嚩地也 bhaya蒪vadhya   惊 那罗(二合)娑 nrasa   和合 尾也密室罗 vyamiśra   唯独 迦缚里衍 kavaliyaṃ   罪 播半憍末陀 pāpakaumardha   侄 梅土曩 maiṇḍana   勤 尾唎也 virya   [口*娕*頁] 阿(引)攞娑也 ālasya   法 达么 dharmma   恩 乌跛迦 upaka   活 尔嚩 jva   毒 尾沙 viṣa   业 羯么 karmma   作 羯𭋱曩 karena   何作 计羯𭋱 kekare   所作事 羯唎尼也 kariṇya   传 散泥舍 saṃdeśa   矜 迦噜抳也(亦悲也) karuṇya   爱 钵也 pṛya   事 迦他 katha   真 娑怛哩 satri   妄 没哩沙 mṛṣa   有 阿悉底 asti   无 那(引)悉地 nāsti   常 你怛也 ditya   无常 阿你怛也 aditya   尽 讫沙也 kṣaya   无著 曩攞日喏 nalajñā   无耻 悉瑟吒播 siṣṭapa   无惭 阿纥里 ahrī   无愧 阿努波耶 anupya   慢   捡挍 誐吠史 gaveṣi   求 么誐 maga   我 么么 mama   汝 怛嚩又悉怛缚又怛缚也 tva蒪sitva蒪tvayā   委寄 毗输嚩娑你睹 viśuvasanitu   乞 毗厥数迦 bhikṣuka   我许 么铭罗 mamera   彼许 怛娑计(二合)罗 taskera   强 嚩攞 vara   劣 萨缚刺跛 svalapa   羸 纳喇嚩攞 durvala   自 阿波拏又阿怛么 apaṇa蒪atma   他人 波(引)罗么拏史也 pāramanuṣya   数 誐抳多 gaṇita   算 比拏多 piṇata   几 计底(丁以反) keti   各各 萨嚩迦萨嚩迦 svaka揨   限 钵缚(二合)么(引)拏 pvamāṇa   最初 钵罗他门 prathamuṃ   尽 讫叉庾  kṣayu   全 阿罗驮(二合)(引) ardvā   欠 奥拏 oṇa   单 计攞嚩 kelava   双 瘦誐攞 yugara   一 翳迦 eka   二 那尾底 niviti   三 咥哩(二合)拏 triṇa   四 折怛嚩(二合)哩 catvari   五 半者 paṃca   六 杀瑟吒又杀吒哆 ṣaṣṭa蒪ṣaṭata   七 䬃钵多 sapta   八 阿史吒(二合) aṣṭa   九 那嚩 nava   十 捺舍 daśa   十一 翳迦捺舍 ekadaśa   十二 娜缚(二合)捺舍 ddhadaśa   十三 那罗庾捺舍 narayudaśa   十四 折睹罗(二合)捺舍 catradaśa   十五 半者捺舍 paṃcadaśa   十六 数捺舍 ṣudaśa   十七 䬃钵多捺舍 saptadaśa   十八 阿史吒(二合)捺舍 aṣṭadaśa   十九 翳俱(引)拏尾舍 ekoṇaviśa   二十 尾舍 viśa   廿一 翳迦(引)尾舍 ekaviśa   廿二 那缚(二合)尾舍 ddhaviśa   廿三 怛罗(二合)庾(引)尾舍 trayuviśa   廿四 折都栗尾(二合)舍 catṛviśa   廿五 半者尾舍 paṃcaviśa   廿六 稍尾舍 ṣaviśa   廿七 䬃钵多尾舍 saptaviśa   廿八 阿史吒尾舍 aṣṭaviśa   廿九 翳罽拏那(四十二合)舍 ekeṇaśa   三十 咥哩(二合)舍 triśa   四十 者怛嚩(二合)哩舍 catvariśa   五十 波娜缚(二合)(引)舍 pandhaśa   六十 𭣫瑟耻(二合) ṣaṣṭi   七十 䬃钵多底 saptati   八十 阿势底 aṣeti   九十 那缚底或曩缚底也 navatinavatya   九十五 加半遮 kapaṃca   一百 设底或设多或设帝 śatiśataśate   一千 娑贺娑罗 sahasra   十万 攞乞史(二合)亿也 rakṣi   一万 跛么你又钵罗陛娜 pamani蒪prabhena   千万 句𦙠 kuṭi   八千 么瑟吒娑诃萨罗 maṣṭasahasra   八万四千 折睹罗(四)阿始底(八十)娑诃萨罗(千) catoraaṣitisahasra   十九千 曩嚩(九)始底(十)娑诃萨罗(千) navaṣitisahasra   十二百 捺嚩(二合)那舍舍多(一千二百也) dvādaśaśata   二万 娜嚩尾舍底娜娑诃萨罗 navaviśatinasahasra   八十千 么瑟吒娑诃萨罗 maṣṭasahasra   四八四 折睹室者睹 catuścatu   三八四 咥哩柘睹 tricatu   八万四千 析睹罗悉底娑诃萨罗 caturaṣitisahasra   三七 咥哩䬃钵多 trisapta   福 本𦙠 puṇya   功德 麌曩 guṇa   富 伊湿嚩(二合)啰 iśvara   贫 娜哩捺罗(二合) daridra   多 缚户你 vahuni   少 阿腊么 alama   分 贺(引)誐 hāga   秤 捺睹攞 datula   两 波罗 pira   肘 贺萨多 hasta   斛 句贺 kuha   斤 钵罗(二合)萨他 prastha   升 加嚩制又钵啰萨他 kavace蒪prastha   重 誐噜 garu   轻 攞户又攞具 lahu蒪laghu   斗 阿颇迦 āphaka   买 吉里(二合)野 kriya   卖 尾吉哩(二合)耶 vikriya   与 娜你耶 dadya   与你 那嚩底 davati   与你 泥徒 dedo   与我 泥茗 deme   取 𭋱娜又疑叻讫曩 rada蒪gṛhṇa   得 罗嚩驮(二合)又婆嚩都又驮婆吠又钵罗补迦 ravda蒪bhavatu蒪dhabhave蒪prapūka   失 那史也吒 daṣyaṭa   货 妹攞钵哆 mailapta   夺 贺啰 hara   贼 制啰 cera   盗 布始多 puṣita   雇 勃叻哆迦 bhṛtaka   财 阿㗚他 artha   物 缚萨睹(二合)(亦方也) vasto   绢 钵吒 paṭṭa   白叠 却波(引)萨 karpāsa   布 网誐 maṅga   布 他者拏 thacaṇa   丝 钵吒苏睹 paṭṭasutu   锦 指怛啰(二合) citra   绣 素指迦喇么 sucikarmma   绫 钵吒(二合)(上)誐 paṭṭaga   绵 迦指 kaci   裁 迦毕比哆 kapipita   衣 缚娑怛啰(二合) vasatra   针 苏指 suci   缝 徙缚(引)尾 saivabi   宝 啰怛那(二合) ratna   金 素(引)嚩哩拏 suvarṇa   银 噜比也 rupya   铜 多(引)么啰(二合) tāmra   鍮石 里底(丁以反) riti   金铁 总名路贺 roha   铁 阿野娑 ayasa   宾铁 比拏 piṇa   真珠 目迦底(二合) mukti   颇梨 萨颇置迦 sphaṭika   琉璃 吠努(尼古反)璃野 vaiṇuriya   金刚 缚日罗(二合) vajra   金铁 寗曩(引)罗 nenāra   贝钱 劫缚(二合)拏 kvaṇa   钱 波拏 paṇa   将去 宁那 nena   将来 阿(引)你 sādi   几价 计底慕攞 ketimula   贱 三(去)么啰誐(二合) samargha   贵 么贺么(上)誐 mahāmaga   食 阿(引)贺罗 āhara   饮 薄羯多 pakata   羹 带么泥 tevaṇe   饮 播曩迦 panaka   酒 苏罗又昧娜也 sura蒪medya   油 帝攞 tela   饼 满拏 maṇḍa   粥 辟尔 mini   臛 捺罗嚩 drava   盐 路拏 loṇa   盐 罗嚩拏 lavaṇa   美 没叻瑟吒 mṛṣṭa   苏 伽里(二合)多 ghṛta   酪 娜地 dadhi   蜜 度么 dhuma   栗 毕哩孕遇 pṛyaṃgu   醋 主讫迦 cukika   米 照(引)攞 cola   乳 吉史罗 kṣira   米 怛怒(尼古反)罗 tanura   面 迦抳迦 kaṇika   面 阿(引)吒 āṭa   喜团 攞睹迦 latuka   大麦 耶缚 yava   小麦 遇度么 gudhuma   小豆 母誐 muga   豆 么史(引) maṣī   大豆 矩攞他 kulatha   浆 建旨迦 kacika   稻 舍(引)理 śāri   菜 舍(引)佉么 śākama   萝卜 亩罗 mura   菲 蘖哩惹曩 gṛjana   亲 罗他(引) rthā   怨 娑讷噜 śatro   童 矩么罗 kumara   女人 悉咥哩 strī   童女 矩么哩 kumari   丈夫 布噜沙 purūṣa   阉人 舍拏 śaṇa   妇女 么𠰘理 mahla   阉 捺本娑迦 dapūṃska   小儿 娜(引)啰迦 nāraka   女子 娜(引)哩迦 nārika   母 莽多(引) matā   父 比多(引) mitā   祖 比多(引)么贺 pittāmahā   儿 补怛罗(二合) pūttra   女 底呬多 ktita   兄弟 婆啰(二合)(引)多 bhrata   姊妹 缚疑你婆 vaginibha   善友 贺里也曩蜜怛罗 haryanamittra   夫 婆多(引)啰 bhatāra   妇 婆哩野(二合) bharya   妇 婆(引)庾 bhāyu   族 矩啰 kura   眷属 跛你嚩罗 panivara   姓 刹怛啰 kṣatra   名 曩(引)么 nāma   商 缚抳喏 vaṇija   同伴 萨贺(引)耶 sahāya   友 密怛罗 mittra   众会 钵喇沙地 praṣadhi   婚 尾缚(引)贺 vivāha   媒 怒底 ḍati   女夫 惹么(引)怛罗(二合) jamātra   奴 娜(引)娑 dāsa   婢 娜(引)枲 dāsi   师 乌波(引)你也(二合)(和上也) upādya   弟 始史 śiṣi   主 娑缚(引)㗚多 svārta   客 阿萨睹 asatu   贵 么诃喇伽 mahāraga   贱 娑么喇伽 samargha   平安 俱舍罗(亦善也) kuśara   安稳 讫始(二合)么 kṣima   吉 萨缚(二合)悉底 svasti   王 罗(引)惹 rāja   臣 跛怛哩 matri   达官 阿(引)莽底也 āmatya   大王 么贺罗(引)惹 mahārāja   最大 么贺 mahā   达官 三(去)么多(去) samata   第二 三(去)满多(重) samanta   太子 庾誐罗(引)惹 yugarāja   长者 疑叻贺钵底 gṛhapati   舍人 满怛𭋱 mantare   主 波底 mati   贱 注啰 cura   将军 细曩波底军主也 senapati   兵众 迦怛缚(引)缚罗 katvāvara   百姓 路(引)迦 loka   吠舍 吠舍也 vaiśaya   村邑 誐啰(二合)么 grama   戍陀 戍捺罗 śudra   宰官 泥誐么 degama   使 度多 dhuta   大臣 么底也 matya   官司 罗(引)惹矩罗 rājakura   战 庾怛遮(二合) yutva   胜 你啰尔(二合)多 jirjita   退 宁嚩栗多(二合) nevartta   寺 尾贺(引)啰 vihāra   家 阿缚舍 avaśa   天庙 泥缚矩罗 devakura   出家 波吠(引)你野 pavaidya   俗人 誐啰娑他 garasatha   医师 吠你也(二合) vedya   读 泥娑 desa   教 设娑怛罗(三合) śastra   书 补萨多(二合)迦 pustaka   句 跛娜 pabha   经 苏怛罗 suda   义 阿啰他(二合) artha   纸 迦迦里 kakari   字 阿乞史(二合)啰 akṣira   墨 么史 maṣi   笔 迦罗忙(半奇) karama   孝 乌播迦罗 upakara   奉事 钵罗么曩迦里也 pramanakariya   侍 述路迦 śoka   尽 只怛罗 citra   书疏 𭐘迦 reka   写 理弃多 likhita   教 始乞史(二合)尾 śikṣivi   学 始乞史(二合)多 śikṣita   怀孕 誐陛㗚尼(二合) gabherṇi   生 㘃多 jata   三生 咥哩若底 trijati   婉 嚩(引)罗 vāra   老 嚩拏又惹啰 vaṇa蒪jara   病 弭也(二合)地 myadhi   差 娑缚悉底(二合) svasti   死 母娜 muda   年 缚哩史(二合) varṣi   年 萨嚩縒罗 svasara   月 莽(引)娑又战捺罗 māsacandra   白分 戍迦攞(白)博乞史(二合)(分) śukalapakṣi   黑分 讫里(二合)史拏(二合)博乞史(分) kuṣṇapakṣi   正月 祖怛罗 cutra   二月 吠舍(引)佉 veśākha   三月 际史吒(二合) jeṣṭa   四月 阿沙(引)荼 aṣāḍha   五月 室罗(二合)缚拏 śravaṇa   六月 跋捺罗(二合)婆娜 bhandravada   七月 阿湿嚩(二合) aśva   八月 迦㗚底(二合)迦 karttika   九月 么啰誐始罗 maragaśira   十月 布史(引) pūṣi   十一月 娑誐又么佉 sagamakha   十二月 颇攞遇抳 phalaguṇi   春 疑哩沙 gṛṣa   春正二月 缚娑多 vasanta   三四月 讫哩(二合)史么(二合) kṛṣma   秋 舍啰致 śaraṭi   夏五六月 缚哩沙啰(引)怛罗(二合) variṣarātra   七八月   冬九十月 呬么多 himata   十一十二月 始始罗 śiśira   日 你嚩沙昼也 divaaḥ   刹那 揭沙曩 kṣana   食前 布罗缚(二合)贺拏 purvahaṇa   午时 么驮也(二合)贺拏(二合) madhyahṇa   日西已后 沙野(引)贺拏 ṣayāhaṇa   时 迦(去)攞 kāra   节 哩睹 ritu   今日 多缚你也 tvanya   日 你嚩 diva   昨 系尔 heni   今 阿尔 adi   明 戍以 śuyi   明日 涅务作那底曳 nimucaknatye   后分 钵室旨半他么 paścipaṃthma   后日 波罗戍以 praśuyi   旦 钵罗(二合)捺哩(二合)沙 pradṛṣa   暮 尾迦攞又哆吒 vikala蒪taṭa   昼 你嚩娑 divasaḥ   夜 啰(引)怛哩 rātri   中夜 末地也啰怛哩 maśyarattri   久 指罗 cira   灾难 比拏嚩 piṇava   新 曩缚 nava   旧 布罗嚩(二合)又补啰曩 purva蒪pūrana   今 阿户拏又阿你也 ahuṇa蒪adya   今 三(去)钵啰(二合)娜 saṃprada   城 曩誐啰 nagara   村 誐啰(二合)么 grama   封 步(引)迦底(二合) bhūkti   宅 誐啰 gara   宫 补罗 pūra   门 娜缚(二合)哩 ddhari   林 嚩泥 vane   园 乌你也(二合)(引)曩又阿罗么(亦蒙也) udyanaarama   道 钵娜他(二合)又末喇誐 pantha蒪marga   桥 细睹 setu   船 夜曩波怛上 yanapatra   马车 啰他 rtha   车 舍迦他 śakatha   舆 庾誐 yuga   床 佉吒 khaṭa   座 阿(引)萨曩 āsana   井 矩波 kupa   世界 路迦驮(引)睹 rukadhātu   地 钵里(二合)体尾又托史么 pṛthivi   地 步(入)弭 bhumi   天神 泥缚多 devata   天宫 泥缚补罗 devapūra   虚空 阿迦(引)舍 akāśa   日 阿(引)你底也(二合) āditya   日 苏哩也(二合)又婆萨迦 surya蒪bhaska   月 𤊕(引)弭   寒 (前已有之)   热 (前已有之)   月 战捺啰(二合) candra   宿 诺察怛罗 nakṣatra   灯 你播 dipa   星 曩(引)啰迦 nāraka   阴 车也 chaya   阳 阿路迦 aruka   月蚀 战捺啰(二合)誐罗贺 cabhdragaraha   云 铭伽 megha   风 婆庾 vayu   雨 缚罗底又缚纥沙底 varati蒪vakṣati   雪 系么 kema   霜 睹沙(引)罗 tuṣāra   露 波噜(二合)沙拏(二合) prūṣka   霞 怛(引)亩噜拏 tāmuruṇa   虹 印捺罗驮努 ibhdradhaṇu   霓 萨嚩拏哆 蜸ṇata   电 尾你庾(二合) vidyu   雷 誐罗惹(二合)哆 garjata   霹雳 尾女(而住反)缚吒(重) vimyuvaṭṭa   阳炎 么(引)哩制庾 māriceyu   尘 度哩 dhṛ   尘 曪惹 raja   光明 缚婆娑 vabhasa   闇 阿吐迦(引)罗 adhukāra   水 波(引)抳 pāṇi   水 乌娜迦 udaka   冰 睹女(而柱反) tumyu   化 你㗚咩哆 nirmeta   沫 比(去)拏 piṇa   聚 迷里 meri   散 尾钵罗枳喇曩 viprakirana   泡 设那没那 śanavuna   流水 缚拏播(引)泥 vaṇapāṇi   流 卒噜哆 srāta   泉 曩尾又若啰 navijara   浊 迦沙 kaṣa   渠 钵罗拏罗 praṇara   泉水 彦驮缚波抳 gandhavapānī   清水 钵罗三(去)曩波(引)抳 prasanapānī   浊 攞抳怛跛抳 laṇitapānī   沙 缚噜迦 varuka   泥 迦罗那(二合)么 karnama   海 三(去)母捺罗(二合)娑誐罗 samudrasagara   池 布沙迦(二合)罗你又娑罗曩 puṣkaranisrana   火 阿拟你(二合) agni   烟 度么 dhuma   灰 婆萨么 bhasma   焰 阿㗚制(二合) arca   炭 阿(引)拟啰 āgira   树 没哩(二合)乞沙(二合) vṛkṣa   华 补逝波 puṣpa   果 颇罗 phara   根 母攞 mula   叶 钵怛罗 pattra   枝 舍佉 śakha   皮 缚攞迦(二合)攞 valkala   蕊 计舍罗 kesara   岭 始佉罗 śikhara   草 誐娑 ghasa   子 尾惹 vija   山 播啰嚩(二合)多 parvata   山 拟哩 giri   野 娜缚又阿吒尾 dava蒪aṭavi   峰 矩 ku   石 世攞 sela   土 半素 paṃsu   鸟 博乞史(二合)抳 pakṣiṇi   翅 博乞史(二合) pakṣi   翅翎 博乞沙(二合)跛怛啰 pakṣipatara   尾 补㗚体(二合) purthi   熟 播(引)迦 pāka   生 阿(引)么 āma   趣 迦也六趣也 kaya   畜生 波戍又咥哩也遇庾你 paśu蒪triyaguyuni   象 萨悉体多(二合)又誐惹 sasthita蒪gaja   牛 陛例(二合)娜 bhreda   特牛 誐么 gama   𤙤牛 誐尾 gabi   水牛 么呬沙 mahiṣa   骆驼 乌瑟吒罗 uṣṭra   驴 誐啰娜又誐罗 garada蒪gara   羖羊 啰他(二合)誐攞 rthagara   白羊 谜沙 meṣa   羖羊 缚迦攞 vakara   猪 苏迦攞 sukara   狗 俱俱啰 kukura   骡 吠娑啰 vaisara   鹿 𭭷㗚 gṛga   马 阿湿缚 aśva   草马 缚拏尾 vaṇabi   乘 夜曩 yana   中国 么驮也泥舍 madhyadeśa   边地 钵啰(二合)底也(二合)底迦 pratyatika   边地人 宜例车 precha   处处 萨他泥 sthane   汉国 支那泥舍 cīnadeśa   天竺国 呬怒(上)泥舍 indudeśa   波斯 波(引)啰悉 pārasi   突厥 睹噜娑迦又誐曩 trūsakagana   胡 苏哩 sulī   罽宾 劫比舍也 karpiśaya   吠火 睹佉罗 tukhara   龟兹 俱支曩 kucīna   于阗 矫(引)㗚多(二合)曩 korttana   吐蕃 仆吒 bhuṭa   昆仑 你波(引)多(重)攞 jipāttala   高丽 亩俱理 mukuri   乌长 乌你也曩 udyana   摩伽陀国 摩誐娜尾沙野 magadabiṣaya   王舍 啰惹讫哩(二合)呬 rājakṛhi   舍卫 室啰(二合)缚悉地(二合) śravasthi   迦毗罗城 迦尾攞缚娑多(二合) kabilavasta   迦闪弭 迦闪弭啰 kaśamira   京师 矩亩娜曩 kumudana   吴 播啰缚娜 paravada   蜀 阿弭里努 amṛdu   神 系缚哆 hevata   鬼 步多 bhuta   天女 泥缚迦你也 devakanya   鬼 比舍旨 piśaci   乾闼婆 彦达闼缚 gandharva   鸠槃荼 鸠满拏 kumbhaṇa   夜叉 药乞叉 yakṣa   罗刹 罗(引)察婆 rākṣa   阿修罗 阿素洛 asura   富单那 布单那 pūtaya   迦吒富单那 迦吒布单那 kaṭapū   紧那罗   摩睺罗伽 摩护罗誐 mahoraga   迦娄罗 [(薩-文+(立-一))/木]噜拏 garuṇa   仙 哩始 riṣi   兽 没里(二合)誐 mṛga   师子 枲伽 sīgha   虎 弭也(二合)竭啰 vyakara   鹿 舍么攞 śamala   狼 噜贺 ruha   豺 哩乞沙(二合) rikṣa   狗 指怛罗(二合) citra   兔 始始迦 ṣiṣika   鼠 母蔗迦 muṣaka   凶狼 曩矩攞 nakura   麝 迦萨吐(二合)啰 kastura   犀 佉作(上) khaca   獐 贺哩拏 hariṇa   猴 么迦罗 makara   猫 指吒罗 ciṭara   熊 缚啰贺 varaha   獭 乌捺罗(二合) udra   狐 惹帽迦 jamaṅka   龙 曩誐 naga   鹅 贺捺娑(二合) hadsa   鸭 阿腻 adi   龟 俱罗么(二合) kurma   蛤 戍吉底 śukti   螺 舍佉 śaṅkha   鳖 迦啰娑(二合)波 karcapa   鱼 么娑 masa   蛭 惹噜迦 jaruka   虾蟆 曼榒(尼曲反)迦 majoka   蟹 迦罗迦(二合)吒 karkaṭa   金翅鸟 [(薩-文+(立-一))/木]噜拏(前已有之) garuṇa   凤 尔缚尔缚也 jvā揨ya   鹰 播(引)野细 pārasa   雀 折微迦 cabika   蝙辐 折罗么折微迦 caramacabika   鸱 伊理迦又阿梨耶 irika蒪arya   鸽 播(引)罗缚多 pāravata   鸡 矩罗俱(二合)吒 kukkuṭa   燕 么罗他(二合)伊 martai   鹊 迦啰(引)伊 karāi   乌 迦迦(去)(引)迦 kakāka   鹳 滞(引)矩 tyeku   鹤 噜喏 ruja   孔雀 么庾啰 mayura   雉 底底罗 titira   鸳鸯 折迦罗娑迦 cakaraska   雁鸥 俱噜闼(上) krodha   鹦鹉 戍迦 śuka   虫 钵啰(二合)拏 praṇa   蛇 萨跛 sapa   蝎 没里(二合)室制迦 mṛśveka   蝇 么乞史(二合) makṣi   蜂 么乞史(二合)迦 makṣika   蝉 质罗(重) cirra   䖟 娜娜娑 dadasa   蜘蛛 句里也 korya   鼠 妇佉罗    萤火 佉你曳(二合)多迦 khanyetaka   蚯蚓 噜弭苏折迦 rumisucaka   蝼蛄 榒(尼曲反)沙 joṣa   𧏙螂 讫里(二合)瑟拏(二合)娑婆罗么苏折迦 kṛṣkasabhuramasucaka   蚁子 比辟里迦 pipṛka   几 里乞史(二合) rikṣi   虱 庾舍 yuśa   蚤 比数迦 piṣuka   壁虱 满戍拏 maṃśuṇa   枣 悉止 sici   树 没力讫沙 mṛkṣa   杏 阿(引)舍你矩 āśaniku   桃 阿(引)噜 āru   李 尾啰细曩 birasena   梨 吒那娑 ṭanasa   柰 比㘑缚多 prevata   石榴 娜捻(你屈反)么 dadima   白杨 阿(引)[(雪-雨+匕)*ㄆ]拏缚(二合) āṣṇava   青桐 怛里(二合)跛哩抳(二合) triparṇi   胡桃 阿乞弭(二合)啰 akmira   柳 制多沙 cetaṣa   黄桐 波吒攞 paṭara   柿 底孕睹娑 tyaṃtusa   松 止拏 ciṇa   柏 钵那么迦 panamaka   槐 罗瑟吒(二合) raṣṭa   苦楝 溺缚 dhaḥva   枇杷 睹怛婆(二合)那(引)毗 tutbhanābi   莲 钵纳么 padma   藕 摩哩拏(引)攞 mariṇāla   荆 建折迦 kaṃcaka   药 毗[(雪-雨+匕)*ㄆ]社 bhaiṣajya   蒲桃 捺罗(二合)乞史 drakṣi   𦬔 止毗拏 cibiṇa   菱 舍哩(二合)虎吒迦 śṛhoṭaka   甘𧀹 壹乞刍(二合) ikṣu   乌麻 底攞 tila   麻 傍(上)誐 vaṅga   蔓菁 遇遇噜 guguru   葵 素袜者罗 suvacara   苦菜 迦者麻(引)指 kacamāci   菰 啰曀 rae   苜蓿 萨止(二合)萨多(二合) svista   冬菰 禁满拏 kimaṇa   䓗 波攞拏 palaṇa   蒜 攞戍曩 laśuna   药 (前已有之)   大黄 钵纳么(二合)者哩 padmacari   天门冬 舍多(引)缚哩 śatāvari   黄精 乞施(二合)啰迦(去)罽微 kṣirakākebi   地黄 辟多波者 pitapaca   昌蒲 缚者 vaca   𦾧蓣 瞢誐缚㗚腻(二合) maṅgavarṇi   菊 捺罗(二合)缚拏 dravaṇa   甘草 么度野瑟置 madhuyaṣṭi   牛膝 阿波么啰誐(二合) apamarga   蒺䔧 矫乞[卄/(雪-雨+(雪-雨))](二合)啰 kākṣura   枸杞 乌背娜么 upaidama   升麻 讫里(二合)瑟拏(二合) kṛṣṇa   [木*(尤-尢+升)] 没噜 vrū   诃梨勒 贺唎怛系 hlatake   毗醯勒 尾吠怛迦 bivetaka   庵摩勒 阿摩攞迦 amalaka   姜 阿捺啰迦 adraka   干姜 室哩(二合)誐吠啰 śrīgavera   胡[木*(尤-尢+升)] 摩哩者 mṛca   毕钵 比钵理 pipṛ   香附子 母萨怛(二合)迦 mustaka   菁蘘 波橎吒 papaṭa   酢草 只泥誐(二合)理 cidgali   缩砂蜜 素乞史(二合)谜啰 sukṣimera   秦胶 怛啰耶么拏 tramaṇa   沙磄 遇怒 gunu   戎盐 细驮满 sedhamaṃ   乌盐 讫里(二合)瑟拏(二合)攞缚拏 kuṣṭalavaṇa   弓 驮怒沙 dhanuṣa   箭 剑(引)努 kāṇu   幡 波哆迦 pataka   射 乞施(二合)波 kṣipa   棑 颇曩 phana   太刀 竭誐 kharga   刀 阿庾驮 āyudha   锥 阿啰 ara   刀子 㗚唎也(二合) rirya   镰 娜怛嚂 datraṃ   槊 诳(上)多    槊 幡舍 paśa   戟 怛力戍攞 triśola   斫 嗔(上)驮 cchinda   旗 计都 kātu   伤 乞史多 kṣita   囊 吠瑟致多 veṣṭita   幢 驮缚(二合)若 ddhaja   甲 三(去)曩(引)贺 sanāha   旗纛 始誐 śiga   幢 计睹 ketu   鏾鉴 沙攞婆噜 ṣalabharu   鞭 攞哆 lata   杖 攞矩吒 lakuṭa   轮 桾都又斫讫啰 kuntu蒪cakra   棑 颇啰 phara   𮈓 沙诃茗舍 ṣabhameśa   越斧 跛罗戍 paraśu   斧 矩蛇啰(重) kuṭarra   纲 喏攞 jala   钩 鸯俱者 aṅkuśa   绳 啰日乳 rajju   罥索 播(引)舍 pāśa   铁枪 设萨怛啰(二合)计攞 śasatrakela   轮 斫羯啰(前已有之) cakra   枷 矩娜拏 kudaṇa   锁 你誐主 nigacu   械 贺柅 haṇi   胄 你佉缚(二合)多 nikhvata   铃 建迦抳 kaṃkaṇi   窜 设羯底(二合) śakti   螺 (前已有之)   鼓 陛哩又云娜睹 bheridatu   鑺 迦柅怛啰(二合) kaṇitra   锯 迦罗波怛罗 karamatra   凿 宁贺你 nehani   器 婆(去)(引)惹 bhāja   盘 系攞 kala   碗 迦(去)(引)柱啰 kāṭura   杓 者柱 caṭu   匙 迦攞(引)指迦 kalācika   瓶 矩逻攞 kurala   瓫 迦攞始 kalaśi   大瓫 始攞 śila   瓫 矩盘 kubhaṃ   盆 拏攞 ṇara   𣶶罐 矩抳又云羯啰迦 kuṇḍakaraka   齿木 娜哆家瑟姹 datakaṣṭa   釜 贺柅 haṇi   铛 迦啰呬 karahi   钵 钵怛罗(二合) pattra   舍 伽罗 gra   酸枣 缚娜罗 vadara   墙 钵嚩(二合)迦罗 prakara   柱 毗底又云萨耽(二合)婆 bitistambha   椽 迦里孕舍 karyaṃśa   梁 缚娜舍(二合) vadśa   砌 啰缚曩 ravana   门 娜缚(引)啰 ddhāra   门扉 娜缚(二合)啰怛啰 ddharatra   开 室啰底 śrūti   闭 印捺罗(二合)计攞迦 ibhdrakelaka   庭 阿疑誐曩 agigana   砖台 频吒 bhiṇṭa   锁 商羯罗又怛罗 śaṅkara蒪tra   钥匙 闭疑(二合)怛罗 pgitra   基 弭拏 miṇa   洋阶 栗体迦 rthika   园 怛罗(二合)你也曩又云阿啰(引)么(前有之) tradyanaarama   佛堂 设怛缚(二合)矩里 śatvakuri   经堂 达么矩理 dharmmakuri   殿 𧃯驮矩吒(此云香殿台也舍义甬义台义) gandhakuṭa   浮图 素睹波 stubha   像 钵罗底么 pratimā   塔 制怛里(二合) cetṛ   库 彦喏 gaṃja   藏 句舍又比吒迦 kuśa蒪piṭaka   仓 句瑟耻 kuṣṭi   店 钵罗娑罗 prasara   市 贺吒 haṭa   道场 菩提曼拏攞 voddhimaṇḍala   椻 曼乳沙 maṃjuṣa   盖 跛怛攞 patra   衣 至缚罗 cīvara   扇 萨迦捺嚩 skadava   阁 迦诃 kaha   驿 娑颇(二合)曩舍攞 sphanaśala   衣 缚萨怛罗 vastra   𥘎 矩罗睹 kuratu   裤 怛参(二合)他耶 tsanthaya   裈 者攞曩又云禁铭曩 calanakimena   腰带 跋捺罗 bhadra   长被 舍(引)罗 śāra   裙 舍吒迦 śaṭaka   瓶 迦罗迦 karaka   靴 迦缚史 kavaṣi   钏 迦知(上) kaṭi   袋 钵罗世缚 praseva   耳珰 迦啰拏(二合)缚㗚拏 karṇavarṇa   璎珞 诃蓝 haraṃ   卧具 世耶那萨喃 śeyanāsanaṃ   倚带 阿也钵吒 ayapaṭa   宝 建始 kaṃśi   𩒐 缚㗚拏 varṇa   鬘 么(引)攞 māla   冠 目矩吒 mukuṭa   帷幔 叶摩尼   [厂@復] 波怒 panu   箱 闭怛啰啰 metra   箸 波哩贺也(二合) parihya   脱 砒(去)拏 piṇa   置 闼尾 dhati   镜 阿娜喇舍 adarśa   盖 车怛罗(前有之) cchaḥttra   裹 散缚㗚底哆 saṃvartita   盛 缚哩多又婆啰拏 vartabharaṇa   干 戍沙迦(二合) śuṣka   湿 阿捺啰(二合) adra   炙 怛吠(无背反) tavai   巢 阿罗野 araya   舍 疑叻诃 gṛha   厅 跛舍攞 paśala   窟 彦(引)婆 gambha   孔 嗔(上)捺啰(二合) cchibhdra   厨 婆迦底(二合)舍理 bhaktiśali   厕 缚折矩理 vacakuri   楼阁 候么曩 komana   楼 迦么 kama   帐舆 蒲莫迦 bumaka   硙 焰怛啰(二合) yaṃtra   杖 野瑟徴(二合) yaṣṭi   鞭 乞施(二合)波 kṣima   瓦 迦波罗又云舍啰缚 kamaraśarava   梯 始尼 ciṇi   机 庇柅 piṇi   器 婆喏曩 bhājana   拂 缚(引)罗弭也制曩 vāramyacena   旋历 没罗(二合)么 brama   动 剑波底又云婆者罗 kaṃpati蒪bhacara   跳 波补攞 papula   屈 吠腻 vedi   缠 波里尾瑟吒 paribiṣṭa   申 钵啰(二合)娑疑 prasagi   仰着 乌怛(引)曩 utana   覆着 阿那 ana   倒 波底多 patita   破 婆誐 bhaga   抛 车拏 chaṇa   厌 阿缚瑟吒(二合) avaṣṭa   飞 攞缚底又云佉誐者罗拏又云阿(引)迦舍誐么曩 lavatikhagacaraṇaākaśagamana   洗 萨那(二合)(引)多 snāta   濯 钵啰讫沙门史 prakṣamuṃṣi   浮 波晒(二合)缚 pṣeva   晒 素沙拏 suṣṇa   涤钵 钵啰揭沙抳也 prakaṣaṇiya   钻 波赞 pacaṃ   剌 占(上)波 caṃpa   坚 娑罗 sara   脆 讫陵(二合)(上)多 kṛnta   杂 阿(引)计㗚拏(二合) ākerṇa   乐 尾[□@長]步底又云马瑳缚 vibhutimacava   悭 路婆 lobha   懊恼 指多(去)疵拏 cittapiṇa   须臾 乞沙(二合)拏刹那也 kṣana   涌 奥曩(重)贺 onnaha   波 乌怛么(二合) utma   沸 迦姹多 kaṭata   左 缚(引)么 vāma   右 娜乞史(二合)拏(亦南也) nakṣiṇa   前 阿誐啰(二合)多 agrata   后 娜比吒(二合)多 dapṭata   漂 跛柅宁娜 panīneda   溺 跛柅贺啰 panīhara   险隘 尾沙么 biṣama   赞 阿拏钵罗(二合)舍娜娑(二合) aṇapraśadsa   詈 誐(引)理 gāri   轻毁 波哩步多 paribhuta   为去 舍那迦 śanaka   戏 波哩贺沙也(二合) parihaṣya   抃 吠娜哩 vedari   长 滞(他制反)瑟吒(二合) jyeṣṭa   幼 羯知沙 kaṭiṣa   兄 滞瑟吒(二合)婆罗(二合)多 jyeṣṭatrabhrata   弟 迦怛么婆啰多 katmabhrata   叔伯二名 比怛𭐘(二合) pitre   伯 滞(准上)瑟姹(二合)比怛𭐘(二合) jyeṣṭapitre   叔 迦知比怛𭐘 kaṭipitre   祖母 比多么呬 pitamahi   外祖母 么多么呬 matamahi   阿嫂 滞(去)瑟姹(二合)波罗(二合)尔 jyeṣṭabhrani   弟妇 迦知婆罗(二合)尔 kaṭibhrani   甥 多誐泥也 taganeya   翁 比咥哩也 pitriya   舅 么睹攞 matula 梵语杂名(终)